लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम्। कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन्‌। नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति॥

विजेतव्या लङ्का चरणतरणीयो जलनिधिः विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः। तथाप्येको रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे॥

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत्। अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः॥

आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः। राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्॥

विक्लबो वीर्यहीनो यस्य दैवमनुवर्तते । वीरास्सम्भावितात्मानो न दैवं पर्युपासते ॥

अनिर्वेदम् च दाक्ष्यम् च मनसः च अपराजयम्। कार्य सिद्धि कराणि आहुः तस्मात् एतत् ब्रवीमि अहम्॥

श्रीस्कन्दपुराणे उत्तरखण्डे नारदसनत्कुमारसंवादे रामायणमाहात्म्ये कल्पानुकीर्तनं नाम प्रथमोऽध्यायः

श्रीरामः शरणां समस्तजगतां राम विना का गती। रामेण प्रतिहन्यते कलिमल रामाय कार्य नमः ॥

रामात् त्रस्यति कालभीमभुजगो रामस्य सर्व विशे । रामे भत्तिरखण्डिता भवतु मे राम त्वमेवाश्रयः॥